English

श्लोकांशान् योजयत– किं कुर्यात् कातरो युद्धे ,विद्वद्भि: का सदा वन्घा ,कं सञ्जघान कृष्णः,कथं विष्णुपदं प्रोक्तं, अत्रैवोक्तं न बुध्यते।,तक्रं शक्रस्य दुर्लभम्।,मृगात् सिंहः पलायतेकाशीतलवाहिनी गङ्गा।, - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

श्लोकांशान् योजयत–

किं कुर्यात् कातरो युद्धे अत्रैवोक्तं न बुध्यते।
विद्वद्भि: का सदा वन्घा तक्रं शक्रस्य दुर्लभम्।
कं सञ्जघान कृष्णः मृगात् सिंहः पलायते
कथं विष्णुपदं प्रोक्तं काशीतलवाहिनी गङ्गा।
Match the Columns

Solution

किं कुर्यात् कातरो युद्धे मृगात् सिंहः पलायते।
विद्वद्भि: का सदा वन्घा अत्रैवोक्तं न बुध्यते।
कं सञ्जघान कृष्णः का शीतलवाहिनी गङ्गा।
कथं विष्णुपदं प्रोक्तं तक्रं शक्रस्य दुर्लभम्।
shaalaa.com
प्रहेलिकाः
  Is there an error in this question or solution?
Chapter 15: प्रहेलिकाः - अभ्यासः [Page 112]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 15 प्रहेलिकाः
अभ्यासः | Q 2 | Page 112
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×