English

समानार्थकापदं चित्वा लिखत– वन्द्या - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

समानार्थकापदं चित्वा लिखत–

वन्द्या - ______

Options

  • वन्दनीया

  • स्मरणीया

  • कर्तनीया

MCQ
One Word/Term Answer

Solution

वन्द्या - वन्दनीया

shaalaa.com
प्रहेलिकाः
  Is there an error in this question or solution?
Chapter 15: प्रहेलिकाः - अभ्यासः [Page 114]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 15 प्रहेलिकाः
अभ्यासः | Q 6. (आ) (ग) | Page 114

RELATED QUESTIONS

कं सञ्जघान ______ का ______ गङ्गा?


के ______ कं ______ न बाधते शीतम्।


 वृक्षाग्रवासी न च ______ ______ न च शूलपाणिः।


कस्तूरी मृगात् जायते।


मृगात् सिंहः पलायते।


कंस: जघान कृष्णम्।


 तक्रं शक्रस्य दुर्लभम्। 


जयन्तः कृष्णस्य पुत्र:।


सन्धिविच्छेदं पूरयत–

कोऽभूत् = ______ + ______


सन्धिविच्छेदं पूरयत–

अत्रैवोक्तम् = ______ + ______ + ______


सन्धिविच्छेदं पूरयत–

वृक्षाग्रवासी = ______ + ______


सन्धिविच्छेदं पूरयत–

त्वग्वस्त्रधारी = ______ + ______


पदानि लिङ्गम् विभक्तिः वचनम्
शक्रस्य ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
कस्तूरी ______ ______ ______

विलोमपदानि योजयत–

जायते शान्ता
वीरः पलायते
अशान्ता म्रियते
मूर्खेः कातरः
अत्रैव विद्वद्भि
आगच्छति तत्रैव

समानार्थकापदं चित्वा लिखत–

बुध्यते - ______


समानार्थकापदं चित्वा लिखत–

सञ्जधान - ______


कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–

एकः काकः ______ (आकाश) डयमानः आसीत्। तृषार्तः सः ______ (जल) अन्वेषणं करोति। तदा सः ______ (घट) अल्पं ______ (जल) पश्यति। सः______ (उपल) आनीय ______ (घट) पातयति। जलं ______ (घट) उपरि आगच्छति।______ (काक) सानन्दं जलं पीत्वा तृप्यति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×