English

सन्धिविच्छेदं पूरयत– वृक्षाग्रवासी = ______ + ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

सन्धिविच्छेदं पूरयत–

वृक्षाग्रवासी = ______ + ______

Fill in the Blanks

Solution

वृक्षाग्रवासी = वृक्ष + अग्रवासी

shaalaa.com
प्रहेलिकाः
  Is there an error in this question or solution?
Chapter 15: प्रहेलिकाः - अभ्यासः [Page 113]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 15 प्रहेलिकाः
अभ्यासः | Q 4. (घ) | Page 113

RELATED QUESTIONS

कं सञ्जघान ______ का ______ गङ्गा?


के ______ कं ______ न बाधते शीतम्।


 वृक्षाग्रवासी न च ______ ______ न च शूलपाणिः।


कातरो युद्धे युद्ध्यते।


कस्तूरी मृगात् जायते।


जयन्तः कृष्णस्य पुत्र:।


सन्धिविच्छेदं पूरयत–

कोऽभूत् = ______ + ______


सन्धिविच्छेदं पूरयत–

अत्रैवोक्तम् = ______ + ______ + ______


सन्धिविच्छेदं पूरयत–

त्वग्वस्त्रधारी = ______ + ______


पदानि लिङ्गम् विभक्तिः वचनम्
करिणाम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
शूलपाणिः ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
कस्तूरी ______ ______ ______

समानार्थकापदं चित्वा लिखत–

वन्द्या - ______


समानार्थकापदं चित्वा लिखत–

बुध्यते - ______


समानार्थकापदं चित्वा लिखत–

घटः - ______


समानार्थकापदं चित्वा लिखत–

सञ्जधान - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×