हिंदी

सन्धिविच्छेदं पूरयत– वृक्षाग्रवासी = ______ + ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

सन्धिविच्छेदं पूरयत–

वृक्षाग्रवासी = ______ + ______

रिक्त स्थान भरें

उत्तर

वृक्षाग्रवासी = वृक्ष + अग्रवासी

shaalaa.com
प्रहेलिकाः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15: प्रहेलिकाः - अभ्यासः [पृष्ठ ११३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 15 प्रहेलिकाः
अभ्यासः | Q 4. (घ) | पृष्ठ ११३

संबंधित प्रश्न

सीमन्तिनीषु का ______ राजा ______ गुणोत्तमः।


 वृक्षाग्रवासी न च ______ ______ न च शूलपाणिः।


कातरो युद्धे युद्ध्यते।


मृगात् सिंहः पलायते।


 तक्रं शक्रस्य दुर्लभम्। 


सन्धिविच्छेदं पूरयत–

 करिणां कुलम् = ______ + ______


सन्धिविच्छेदं पूरयत–

अत्रैवोक्तम् = ______ + ______ + ______


सन्धिविच्छेदं पूरयत–

त्वग्वस्त्रधारी = ______ + ______


पदानि लिङ्गम् विभक्तिः वचनम्
युद्धे ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
सीमन्तिनीषु ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
बलवन्तम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
शूलपाणिः ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
कस्तूरी ______ ______ ______

समानार्थकापदं चित्वा लिखत–

अभूत् - ______


समानार्थकापदं चित्वा लिखत–

वन्द्या - ______


समानार्थकापदं चित्वा लिखत–

घटः - ______


कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–

एकः काकः ______ (आकाश) डयमानः आसीत्। तृषार्तः सः ______ (जल) अन्वेषणं करोति। तदा सः ______ (घट) अल्पं ______ (जल) पश्यति। सः______ (उपल) आनीय ______ (घट) पातयति। जलं ______ (घट) उपरि आगच्छति।______ (काक) सानन्दं जलं पीत्वा तृप्यति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×