हिंदी

पदानि लिङ्गम् विभक्तिः वचनम् सीमन्तिनीषु ______ ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

पदानि लिङ्गम् विभक्तिः वचनम्
सीमन्तिनीषु ______ ______ ______
रिक्त स्थान भरें

उत्तर

पदानि लिङ्गम् विभक्तिः वचनम्
सीमन्तिनीषु स्त्रीलिङ्गम् सप्तमी बहुवचनम्
shaalaa.com
प्रहेलिकाः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15: प्रहेलिकाः - अभ्यासः [पृष्ठ ११४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 15 प्रहेलिकाः
अभ्यासः | Q 5.4 | पृष्ठ ११४

संबंधित प्रश्न

कं सञ्जघान ______ का ______ गङ्गा?


के ______ कं ______ न बाधते शीतम्।


 वृक्षाग्रवासी न च ______ ______ न च शूलपाणिः।


श्लोकांशान् योजयत–

किं कुर्यात् कातरो युद्धे अत्रैवोक्तं न बुध्यते।
विद्वद्भि: का सदा वन्घा तक्रं शक्रस्य दुर्लभम्।
कं सञ्जघान कृष्णः मृगात् सिंहः पलायते
कथं विष्णुपदं प्रोक्तं काशीतलवाहिनी गङ्गा।

कातरो युद्धे युद्ध्यते।


कस्तूरी मृगात् जायते।


मृगात् सिंहः पलायते।


 तक्रं शक्रस्य दुर्लभम्। 


सन्धिविच्छेदं पूरयत–

 करिणां कुलम् = ______ + ______


सन्धिविच्छेदं पूरयत–

कोऽभूत् = ______ + ______


सन्धिविच्छेदं पूरयत–

वृक्षाग्रवासी = ______ + ______


सन्धिविच्छेदं पूरयत–

बिभ्रन्न = ______ + ______


पदानि लिङ्गम् विभक्तिः वचनम्
करिणाम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
युद्धे ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
बलवन्तम् ______ ______ ______

समानार्थकापदं चित्वा लिखत–

करिणाम् - ______


समानार्थकापदं चित्वा लिखत–

वन्द्या - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×