हिंदी

के ______ कं ______ न बाधते शीतम्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

के ______ कं ______ न बाधते शीतम्।

रिक्त स्थान भरें

उत्तर

के दारपोषणरताः कं बलवन्तं न बाधते शीतम्।

shaalaa.com
प्रहेलिकाः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15: प्रहेलिकाः - अभ्यासः [पृष्ठ ११२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 15 प्रहेलिकाः
अभ्यासः | Q 1. (ग) | पृष्ठ ११२

संबंधित प्रश्न

सीमन्तिनीषु का ______ राजा ______ गुणोत्तमः।


कं सञ्जघान ______ का ______ गङ्गा?


कातरो युद्धे युद्ध्यते।


मृगात् सिंहः पलायते।


कंस: जघान कृष्णम्।


 तक्रं शक्रस्य दुर्लभम्। 


जयन्तः कृष्णस्य पुत्र:।


सन्धिविच्छेदं पूरयत–

कोऽभूत् = ______ + ______


सन्धिविच्छेदं पूरयत–

अत्रैवोक्तम् = ______ + ______ + ______


सन्धिविच्छेदं पूरयत–

वृक्षाग्रवासी = ______ + ______


सन्धिविच्छेदं पूरयत–

त्वग्वस्त्रधारी = ______ + ______


पदानि लिङ्गम् विभक्तिः वचनम्
करिणाम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
युद्धे ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
सीमन्तिनीषु ______ ______ ______

समानार्थकापदं चित्वा लिखत–

करिणाम् - ______


समानार्थकापदं चित्वा लिखत–

वन्द्या - ______


समानार्थकापदं चित्वा लिखत–

बुध्यते - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×