हिंदी

समानार्थकापदं चित्वा लिखत– करिणाम् - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

समानार्थकापदं चित्वा लिखत–

करिणाम् - ______

विकल्प

  • अश्वानाम्

  • गजानाम्

  • गर्दभानाम्

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

करिणाम् - गजानाम्

shaalaa.com
प्रहेलिकाः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15: प्रहेलिकाः - अभ्यासः [पृष्ठ ११४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 15 प्रहेलिकाः
अभ्यासः | Q 6. (आ) (क) | पृष्ठ ११४

संबंधित प्रश्न

कं सञ्जघान ______ का ______ गङ्गा?


के ______ कं ______ न बाधते शीतम्।


कातरो युद्धे युद्ध्यते।


मृगात् सिंहः पलायते।


कंस: जघान कृष्णम्।


सन्धिविच्छेदं पूरयत–

 करिणां कुलम् = ______ + ______


सन्धिविच्छेदं पूरयत–

अत्रैवोक्तम् = ______ + ______ + ______


सन्धिविच्छेदं पूरयत–

वृक्षाग्रवासी = ______ + ______


सन्धिविच्छेदं पूरयत–

त्वग्वस्त्रधारी = ______ + ______


सन्धिविच्छेदं पूरयत–

बिभ्रन्न = ______ + ______


पदानि लिङ्गम् विभक्तिः वचनम्
सीमन्तिनीषु ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
बलवन्तम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
शूलपाणिः ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
शक्रस्य ______ ______ ______

विलोमपदानि योजयत–

जायते शान्ता
वीरः पलायते
अशान्ता म्रियते
मूर्खेः कातरः
अत्रैव विद्वद्भि
आगच्छति तत्रैव

समानार्थकापदं चित्वा लिखत–

अभूत् - ______


समानार्थकापदं चित्वा लिखत–

बुध्यते - ______


समानार्थकापदं चित्वा लिखत–

घटः - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×