हिंदी

विलोमपदानि योजयत– जायते, वीरः, अशान्ता, मूर्खेः, अत्रैव, आगच्छति, शान्ता, पलायते, म्रियते, कातरः, विद्वद्भि, तत्रैव - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

विलोमपदानि योजयत–

जायते शान्ता
वीरः पलायते
अशान्ता म्रियते
मूर्खेः कातरः
अत्रैव विद्वद्भि
आगच्छति तत्रैव
जोड़ियाँ मिलाइएँ

उत्तर

जायते म्रियते
वीरः कातरः
अशान्ता शान्ता
मूर्खेः विद्वद्भिः
अत्रैव तत्रैव
आगच्छति पलायते
shaalaa.com
प्रहेलिकाः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15: प्रहेलिकाः - अभ्यासः [पृष्ठ ११४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 15 प्रहेलिकाः
अभ्यासः | Q 6. (अ) | पृष्ठ ११४

संबंधित प्रश्न

के ______ कं ______ न बाधते शीतम्।


कस्तूरी मृगात् जायते।


मृगात् सिंहः पलायते।


कंस: जघान कृष्णम्।


 तक्रं शक्रस्य दुर्लभम्। 


जयन्तः कृष्णस्य पुत्र:।


सन्धिविच्छेदं पूरयत–

 करिणां कुलम् = ______ + ______


सन्धिविच्छेदं पूरयत–

त्वग्वस्त्रधारी = ______ + ______


पदानि लिङ्गम् विभक्तिः वचनम्
युद्धे ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
कस्तूरी ______ ______ ______

समानार्थकापदं चित्वा लिखत–

अभूत् - ______


समानार्थकापदं चित्वा लिखत–

वन्द्या - ______


समानार्थकापदं चित्वा लिखत–

बुध्यते - ______


समानार्थकापदं चित्वा लिखत–

घटः - ______


समानार्थकापदं चित्वा लिखत–

सञ्जधान - ______


कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–

एकः काकः ______ (आकाश) डयमानः आसीत्। तृषार्तः सः ______ (जल) अन्वेषणं करोति। तदा सः ______ (घट) अल्पं ______ (जल) पश्यति। सः______ (उपल) आनीय ______ (घट) पातयति। जलं ______ (घट) उपरि आगच्छति।______ (काक) सानन्दं जलं पीत्वा तृप्यति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×