Advertisements
Advertisements
प्रश्न
विलोमपदानि योजयत–
जायते | शान्ता |
वीरः | पलायते |
अशान्ता | म्रियते |
मूर्खेः | कातरः |
अत्रैव | विद्वद्भि |
आगच्छति | तत्रैव |
उत्तर
जायते | म्रियते |
वीरः | कातरः |
अशान्ता | शान्ता |
मूर्खेः | विद्वद्भिः |
अत्रैव | तत्रैव |
आगच्छति | पलायते |
APPEARS IN
संबंधित प्रश्न
कं सञ्जघान ______ का ______ गङ्गा?
कातरो युद्धे युद्ध्यते।
कस्तूरी मृगात् जायते।
मृगात् सिंहः पलायते।
कंस: जघान कृष्णम्।
जयन्तः कृष्णस्य पुत्र:।
सन्धिविच्छेदं पूरयत–
करिणां कुलम् = ______ + ______
सन्धिविच्छेदं पूरयत–
कोऽभूत् = ______ + ______
सन्धिविच्छेदं पूरयत–
अत्रैवोक्तम् = ______ + ______ + ______
सन्धिविच्छेदं पूरयत–
त्वग्वस्त्रधारी = ______ + ______
सन्धिविच्छेदं पूरयत–
बिभ्रन्न = ______ + ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
बलवन्तम् | ______ | ______ | ______ |
समानार्थकापदं चित्वा लिखत–
अभूत् - ______
समानार्थकापदं चित्वा लिखत–
वन्द्या - ______
समानार्थकापदं चित्वा लिखत–
बुध्यते - ______
समानार्थकापदं चित्वा लिखत–
घटः - ______
कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–
एकः काकः ______ (आकाश) डयमानः आसीत्। तृषार्तः सः ______ (जल) अन्वेषणं करोति। तदा सः ______ (घट) अल्पं ______ (जल) पश्यति। सः______ (उपल) आनीय ______ (घट) पातयति। जलं ______ (घट) उपरि आगच्छति।______ (काक) सानन्दं जलं पीत्वा तृप्यति।