हिंदी

समानार्थकापदं चित्वा लिखत– सञ्जधान - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

समानार्थकापदं चित्वा लिखत–

सञ्जधान - ______

विकल्प

  • अमारयत्

  • अखादत्

  • अपिबत्

MCQ
एक शब्द/वाक्यांश उत्तर

उत्तर

सञ्जधान - अमारयत्

shaalaa.com
प्रहेलिकाः
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15: प्रहेलिकाः - अभ्यासः [पृष्ठ ११४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 15 प्रहेलिकाः
अभ्यासः | Q 6. (आ) (च) | पृष्ठ ११४

संबंधित प्रश्न

कं सञ्जघान ______ का ______ गङ्गा?


के ______ कं ______ न बाधते शीतम्।


 वृक्षाग्रवासी न च ______ ______ न च शूलपाणिः।


जयन्तः कृष्णस्य पुत्र:।


सन्धिविच्छेदं पूरयत–

कोऽभूत् = ______ + ______


सन्धिविच्छेदं पूरयत–

अत्रैवोक्तम् = ______ + ______ + ______


सन्धिविच्छेदं पूरयत–

त्वग्वस्त्रधारी = ______ + ______


सन्धिविच्छेदं पूरयत–

बिभ्रन्न = ______ + ______


पदानि लिङ्गम् विभक्तिः वचनम्
करिणाम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
युद्धे ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
सीमन्तिनीषु ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
शक्रस्य ______ ______ ______

विलोमपदानि योजयत–

जायते शान्ता
वीरः पलायते
अशान्ता म्रियते
मूर्खेः कातरः
अत्रैव विद्वद्भि
आगच्छति तत्रैव

समानार्थकापदं चित्वा लिखत–

करिणाम् - ______


समानार्थकापदं चित्वा लिखत–

बुध्यते - ______


समानार्थकापदं चित्वा लिखत–

घटः - ______


कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–

एकः काकः ______ (आकाश) डयमानः आसीत्। तृषार्तः सः ______ (जल) अन्वेषणं करोति। तदा सः ______ (घट) अल्पं ______ (जल) पश्यति। सः______ (उपल) आनीय ______ (घट) पातयति। जलं ______ (घट) उपरि आगच्छति।______ (काक) सानन्दं जलं पीत्वा तृप्यति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×