Advertisements
Advertisements
प्रश्न
सन्धिविच्छेदं पूरयत–
बिभ्रन्न = ______ + ______
उत्तर
बिभ्रन्न = बिभ्रत् + न
APPEARS IN
संबंधित प्रश्न
सीमन्तिनीषु का ______ राजा ______ गुणोत्तमः।
कं सञ्जघान ______ का ______ गङ्गा?
के ______ कं ______ न बाधते शीतम्।
वृक्षाग्रवासी न च ______ ______ न च शूलपाणिः।
कातरो युद्धे युद्ध्यते।
मृगात् सिंहः पलायते।
कंस: जघान कृष्णम्।
तक्रं शक्रस्य दुर्लभम्।
जयन्तः कृष्णस्य पुत्र:।
सन्धिविच्छेदं पूरयत–
कोऽभूत् = ______ + ______
सन्धिविच्छेदं पूरयत–
अत्रैवोक्तम् = ______ + ______ + ______
सन्धिविच्छेदं पूरयत–
वृक्षाग्रवासी = ______ + ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
युद्धे | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
बलवन्तम् | ______ | ______ | ______ |
समानार्थकापदं चित्वा लिखत–
वन्द्या - ______
समानार्थकापदं चित्वा लिखत–
बुध्यते - ______
समानार्थकापदं चित्वा लिखत–
सञ्जधान - ______
कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–
एकः काकः ______ (आकाश) डयमानः आसीत्। तृषार्तः सः ______ (जल) अन्वेषणं करोति। तदा सः ______ (घट) अल्पं ______ (जल) पश्यति। सः______ (उपल) आनीय ______ (घट) पातयति। जलं ______ (घट) उपरि आगच्छति।______ (काक) सानन्दं जलं पीत्वा तृप्यति।