Advertisements
Advertisements
प्रश्न
कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–
एकः काकः ______ (आकाश) डयमानः आसीत्। तृषार्तः सः ______ (जल) अन्वेषणं करोति। तदा सः ______ (घट) अल्पं ______ (जल) पश्यति। सः______ (उपल) आनीय ______ (घट) पातयति। जलं ______ (घट) उपरि आगच्छति।______ (काक) सानन्दं जलं पीत्वा तृप्यति।
उत्तर
एकः काकः आकाशे डयमानः आसीत्। तृषार्तः सः जलस्य आन्वेषणं करोति। तदा सः घटे अल्पं जलं पश्यति। सः उपलम् आनीय घटे पातयति। जलं घटस्य उपरि आगच्छति। काकः सानन्दं जलं पीत्वा तृप्यति।
APPEARS IN
संबंधित प्रश्न
सीमन्तिनीषु का ______ राजा ______ गुणोत्तमः।
श्लोकांशान् योजयत–
क | ख |
किं कुर्यात् कातरो युद्धे | अत्रैवोक्तं न बुध्यते। |
विद्वद्भि: का सदा वन्घा | तक्रं शक्रस्य दुर्लभम्। |
कं सञ्जघान कृष्णः | मृगात् सिंहः पलायते |
कथं विष्णुपदं प्रोक्तं | काशीतलवाहिनी गङ्गा। |
कातरो युद्धे युद्ध्यते।
मृगात् सिंहः पलायते।
तक्रं शक्रस्य दुर्लभम्।
सन्धिविच्छेदं पूरयत–
करिणां कुलम् = ______ + ______
सन्धिविच्छेदं पूरयत–
अत्रैवोक्तम् = ______ + ______ + ______
सन्धिविच्छेदं पूरयत–
वृक्षाग्रवासी = ______ + ______
सन्धिविच्छेदं पूरयत–
त्वग्वस्त्रधारी = ______ + ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
युद्धे | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
सीमन्तिनीषु | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
बलवन्तम् | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
शूलपाणिः | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
कस्तूरी | ______ | ______ | ______ |
विलोमपदानि योजयत–
जायते | शान्ता |
वीरः | पलायते |
अशान्ता | म्रियते |
मूर्खेः | कातरः |
अत्रैव | विद्वद्भि |
आगच्छति | तत्रैव |
समानार्थकापदं चित्वा लिखत–
करिणाम् - ______
समानार्थकापदं चित्वा लिखत–
अभूत् - ______