Advertisements
Advertisements
प्रश्न
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
कस्तूरी | ______ | ______ | ______ |
उत्तर
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
कस्तूरी | स्त्रीलिङ्गम् | प्रथमा | एकवचनम् |
APPEARS IN
संबंधित प्रश्न
के ______ कं ______ न बाधते शीतम्।
वृक्षाग्रवासी न च ______ ______ न च शूलपाणिः।
श्लोकांशान् योजयत–
क | ख |
किं कुर्यात् कातरो युद्धे | अत्रैवोक्तं न बुध्यते। |
विद्वद्भि: का सदा वन्घा | तक्रं शक्रस्य दुर्लभम्। |
कं सञ्जघान कृष्णः | मृगात् सिंहः पलायते |
कथं विष्णुपदं प्रोक्तं | काशीतलवाहिनी गङ्गा। |
कस्तूरी मृगात् जायते।
मृगात् सिंहः पलायते।
तक्रं शक्रस्य दुर्लभम्।
जयन्तः कृष्णस्य पुत्र:।
जयन्तः कृष्णस्य पुत्र:।
सन्धिविच्छेदं पूरयत–
कोऽभूत् = ______ + ______
सन्धिविच्छेदं पूरयत–
बिभ्रन्न = ______ + ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
सीमन्तिनीषु | ______ | ______ | ______ |
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
शूलपाणिः | ______ | ______ | ______ |
समानार्थकापदं चित्वा लिखत–
अभूत् - ______
समानार्थकापदं चित्वा लिखत–
वन्द्या - ______
समानार्थकापदं चित्वा लिखत–
बुध्यते - ______
समानार्थकापदं चित्वा लिखत–
घटः - ______
समानार्थकापदं चित्वा लिखत–
सञ्जधान - ______
कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–
एकः काकः ______ (आकाश) डयमानः आसीत्। तृषार्तः सः ______ (जल) अन्वेषणं करोति। तदा सः ______ (घट) अल्पं ______ (जल) पश्यति। सः______ (उपल) आनीय ______ (घट) पातयति। जलं ______ (घट) उपरि आगच्छति।______ (काक) सानन्दं जलं पीत्वा तृप्यति।