English

पदानि लिङ्गम् विभक्तिः वचनम् करिणाम् ______ ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

पदानि लिङ्गम् विभक्तिः वचनम्
करिणाम् ______ ______ ______
Fill in the Blanks

Solution

पदानि लिङ्गम् विभक्तिः वचनम्
करिणाम् पुँल्लिङ्गम् षष्ठी बहुवचनम्
shaalaa.com
प्रहेलिकाः
  Is there an error in this question or solution?
Chapter 15: प्रहेलिकाः - अभ्यासः [Page 113]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 15 प्रहेलिकाः
अभ्यासः | Q 5. 1 | Page 113

RELATED QUESTIONS

सीमन्तिनीषु का ______ राजा ______ गुणोत्तमः।


कं सञ्जघान ______ का ______ गङ्गा?


 वृक्षाग्रवासी न च ______ ______ न च शूलपाणिः।


श्लोकांशान् योजयत–

किं कुर्यात् कातरो युद्धे अत्रैवोक्तं न बुध्यते।
विद्वद्भि: का सदा वन्घा तक्रं शक्रस्य दुर्लभम्।
कं सञ्जघान कृष्णः मृगात् सिंहः पलायते
कथं विष्णुपदं प्रोक्तं काशीतलवाहिनी गङ्गा।

कातरो युद्धे युद्ध्यते।


कंस: जघान कृष्णम्।


सन्धिविच्छेदं पूरयत–

 करिणां कुलम् = ______ + ______


सन्धिविच्छेदं पूरयत–

अत्रैवोक्तम् = ______ + ______ + ______


सन्धिविच्छेदं पूरयत–

वृक्षाग्रवासी = ______ + ______


सन्धिविच्छेदं पूरयत–

बिभ्रन्न = ______ + ______


पदानि लिङ्गम् विभक्तिः वचनम्
युद्धे ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
बलवन्तम् ______ ______ ______

पदानि लिङ्गम् विभक्तिः वचनम्
शूलपाणिः ______ ______ ______

विलोमपदानि योजयत–

जायते शान्ता
वीरः पलायते
अशान्ता म्रियते
मूर्खेः कातरः
अत्रैव विद्वद्भि
आगच्छति तत्रैव

समानार्थकापदं चित्वा लिखत–

करिणाम् - ______


कोष्ठकान्तर्गतानांं पदानामुपयुक्तविभक्तिप्रयोगेन अनुच्छेदं पूरयत–

एकः काकः ______ (आकाश) डयमानः आसीत्। तृषार्तः सः ______ (जल) अन्वेषणं करोति। तदा सः ______ (घट) अल्पं ______ (जल) पश्यति। सः______ (उपल) आनीय ______ (घट) पातयति। जलं ______ (घट) उपरि आगच्छति।______ (काक) सानन्दं जलं पीत्वा तृप्यति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×