Advertisements
Chapters
2: बिलस्य वाणी न कदापि मे श्रुता
3: डिजीभारतम्
▶ 4: सदैव पुरतो निधेहि चरणम्
5: कण्टकेनैव कण्टकम्
6: गृहं शून्यं सुतां विना
7: भारतजनताऽहम्
8: संसारसागरस्य नायकाः
9: सप्तमगिन्यः
10: नीतिनवीनतम्
11: सावित्रि बाई फुले
12: कः रक्षति कः रक्षितः
13: क्षितौ राजते भारतस्वर्णभूमि:
14: आर्यभटः
15: प्रहेलिकाः

Advertisements
Solutions for Chapter 4: सदैव पुरतो निधेहि चरणम्
Below listed, you can find solutions for Chapter 4 of CBSE NCERT for Sanskrit - Ruchira Class 8.
NCERT solutions for Sanskrit - Ruchira Class 8 4 सदैव पुरतो निधेहि चरणम् अभ्यासः [Pages 22 - 25]
पाठे दत्तं गीतं सस्वरं गायत।
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत–
स्वकीयं साधनं किं भवति?
पथि के विषमाः प्रखराः?
सततं किं करणीयम्?
एतस्य गीतस्य रचयिता कः?
सः कीदृशः कविः मन्यते?
मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत–
त्वं विद्यालयं ______।
निधेहि
विधेहि
जहीहि
देहि
भज
चल
कुरु
राष्ट्रे अनुरक्तिं ______।
निधेहि
विधेहि
जहीहि
देहि
भज
चल
कुरु
मह्यं जलं ______।
निधेहि
विधेहि
जहीहि
देहि
भज
चल
कुरु
मूढ! ______ धनागमतृष्णाम्।
निधेहि
विधेहि
जहीहि
देहि
भज
चल
कुरु
______ गोविन्दम्।
निधेहि
विधेहि
जहीहि
देहि
भज
चल
कुरु
सततं ध्येयस्मरणं ______।
निधेहि
विधेहि
जहीहि
देहि
भज
चल
कुरु
उचितकथनानां समक्षम् ‘आम्’, अनुचितकथनानां समक्षं ‘न’ इति लिखत–
निजनिकेतनं गिरिशिखरे अस्ति।
आम्
न
स्वकीयं बलं बाधकं भवति।
आम्
न
पथि हिंस्रा: पशवः न सन्ति।
आम्
न
गमनं सुकरम् अस्ति।
आम्
न
सदैव अग्रे एव चलनीयम्।
आम्
न
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः – पुरतः
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
नगः – नागः
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
आरोहणम् – अवरोहणम्
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
विषमाः – समाः
मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
विद्यालयस्य ______ एकम् उद्यानम् अस्ति।
एव
खलु
तथा
परितः
पुरतः
सदा
विना
सत्यम् ______ जयते।
एव
खलु
तथा
परितः
पुरतः
सदा
विना
किं भवान् स्नानं कृतवान् ______?
एव
खलु
तथा
परितः
पुरतः
विना
स: यथा चिन्तयति ______ आचरति।
एव
खलु
तथा
परितः
पुरतः
सदा
विना
ग्रामं ______ वृक्षा: सन्ति।
एव
खलु
तथा
परितः
पुरतः
सदा
विना
विद्यां ______ जीवनं वृथा।
एव
खलु
तथा
परितः
पुरतः
सदा
विना
______ भगवन्तं भज।
एव
खलु
तथा
परितः
पुरतः
सदा
विना
विलोमपदानि योजयत–
पुरतः | विरक्तिः |
स्वकीयम् | आगमनम् |
भीतिः | पृष्ठतः |
अनुरक्तिः | परकीयम् |
गमनम् | साहसः |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पठति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खादन्ति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
हसतः | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
नयामः | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
गिरिशिखर (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पथिन् (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
राष्ट्र (चतुर्थी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पाषाण (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
यान (द्वितीया-बहुवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
शक्ति (प्रथमा-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पशु (सप्तमी-बहुवचने) - ______
Solutions for 4: सदैव पुरतो निधेहि चरणम्

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 4 - सदैव पुरतो निधेहि चरणम्
Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 8 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 8 CBSE 4 (सदैव पुरतो निधेहि चरणम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Ruchira Class 8 chapter 4 सदैव पुरतो निधेहि चरणम् are सदैव पुरतो निधेहि चरणम्, संस्कृत व्याकरण ( ८ वीं कक्षा).
Using NCERT Sanskrit - Ruchira Class 8 solutions सदैव पुरतो निधेहि चरणम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 8 students prefer NCERT Textbook Solutions to score more in exams.
Get the free view of Chapter 4, सदैव पुरतो निधेहि चरणम् Sanskrit - Ruchira Class 8 additional questions for Mathematics Sanskrit - Ruchira Class 8 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.