English

सः कीदृशः कविः मन्यते? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

सः कीदृशः कविः मन्यते?

One Word/Term Answer

Solution

राष्ट्रवादी।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 22]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 2.(ङ) | Page 22

RELATED QUESTIONS

पाठे दत्तं गीतं सस्वरं गायत।


 पथि के विषमाः प्रखराः?


एतस्य गीतस्य रचयिता कः?


राष्ट्रे अनुरक्तिं ______।


मूढ! ______ धनागमतृष्णाम्‌।


स्वकीयं बलं बाधकं भवति।


गमनं सुकरम् अस्ति।


सदैव अग्रे एव चलनीयम्।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्


सत्यम्‌ ______ जयते।


विद्यां ______ जीवनं वृथा।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खादन्ति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

शक्ति (प्रथमा-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पशु (सप्तमी-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×