Advertisements
Advertisements
Question
त्वं विद्यालयं ______।
Options
निधेहि
विधेहि
जहीहि
देहि
भज
चल
कुरु
MCQ
Fill in the Blanks
Solution
त्वं विद्यालयं चल।
shaalaa.com
सदैव पुरतो निधेहि चरणम्
Is there an error in this question or solution?
APPEARS IN
RELATED QUESTIONS
पथि के विषमाः प्रखराः?
सततं किं करणीयम्?
राष्ट्रे अनुरक्तिं ______।
मूढ! ______ धनागमतृष्णाम्।
स्वकीयं बलं बाधकं भवति।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
नगः – नागः
सत्यम् ______ जयते।
ग्रामं ______ वृक्षा: सन्ति।
विद्यां ______ जीवनं वृथा।
______ भगवन्तं भज।
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पठति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
राष्ट्र (चतुर्थी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पथिन् (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
यान (द्वितीया-बहुवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
शक्ति (प्रथमा-एकवचने) - ______