English

त्वं विद्यालयं ______। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

त्वं विद्यालयं ______।

Options

  • निधेहि

  • विधेहि

  • जहीहि

  • देहि

  • भज

  • चल

  • कुरु

MCQ
Fill in the Blanks

Solution

त्वं विद्यालयं चल

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 22]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 3.(क) | Page 22

RELATED QUESTIONS

 पथि के विषमाः प्रखराः?


सततं किं करणीयम्?


राष्ट्रे अनुरक्तिं ______।


मूढ! ______ धनागमतृष्णाम्‌।


स्वकीयं बलं बाधकं भवति।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

नगः – नागः


सत्यम्‌ ______ जयते।


ग्रामं ______ वृक्षा: सन्ति।


विद्यां ______ जीवनं वृथा।


______ भगवन्तं भज।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पथिन् (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यान (द्वितीया-बहुवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

शक्ति (प्रथमा-एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×