Advertisements
Advertisements
Question
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पठति | ______ | ______ |
Fill in the Blanks
One Word/Term Answer
Solution
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पठति | पठतु | पठेत् |
shaalaa.com
सदैव पुरतो निधेहि चरणम्
Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 24]
APPEARS IN
RELATED QUESTIONS
स्वकीयं साधनं किं भवति?
पथि के विषमाः प्रखराः?
सततं किं करणीयम्?
एतस्य गीतस्य रचयिता कः?
मह्यं जलं ______।
सततं ध्येयस्मरणं ______।
पथि हिंस्रा: पशवः न सन्ति।
विद्यालयस्य ______ एकम् उद्यानम् अस्ति।
सत्यम् ______ जयते।
विद्यां ______ जीवनं वृथा।
______ भगवन्तं भज।
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
गिरिशिखर (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
यान (द्वितीया-बहुवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पशु (सप्तमी-बहुवचने) - ______