English

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत– लट्लकारे लोट्लकारे विधिलिङ्लकारे पठति ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______
Fill in the Blanks
One Word/Term Answer

Solution

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति पठतु पठेत्
shaalaa.com
सदैव पुरतो निधेहि चरणम्
  Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 24]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 7.(अ) 1. | Page 24

RELATED QUESTIONS

स्वकीयं साधनं किं भवति?


 पथि के विषमाः प्रखराः?


सततं किं करणीयम्?


एतस्य गीतस्य रचयिता कः?


मह्‌यं जलं ______।


सततं ध्येयस्मरणं ______।


पथि हिंस्रा: पशवः न सन्ति।


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


सत्यम्‌ ______ जयते।


विद्यां ______ जीवनं वृथा।


______ भगवन्तं भज।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

गिरिशिखर (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यान (द्वितीया-बहुवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पशु (सप्तमी-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×