English

विलोमपदानि योजयत– पुरतः, स्वकीयम्, भीतिः, अनुरक्तिः, गमनम्, विरक्तिः, आगमनम्, पृष्ठतः, परकीयम्, साहसः - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

विलोमपदानि योजयत–

पुरतः विरक्तिः
स्वकीयम् आगमनम्
भीतिः पृष्ठतः
अनुरक्तिः परकीयम्
गमनम् साहसः
Match the Columns

Solution

पुरतः पृष्ठतः
स्वकीयम् परकीयम्
भीतिः साहसः
अनुरक्तिः विरक्तिः
गमनम् आगमनम्‌
shaalaa.com
सदैव पुरतो निधेहि चरणम्
  Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 24]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 6 | Page 24

RELATED QUESTIONS

पाठे दत्तं गीतं सस्वरं गायत।


स्वकीयं साधनं किं भवति?


सततं किं करणीयम्?


राष्ट्रे अनुरक्तिं ______।


सततं ध्येयस्मरणं ______।


सदैव अग्रे एव चलनीयम्।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

नगः – नागः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


सत्यम्‌ ______ जयते।


किं भवान्‌ स्नानं कृतवान्‌ ______?


ग्रामं ______ वृक्षा: सन्ति।


______ भगवन्तं भज।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खादन्ति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पथिन् (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

शक्ति (प्रथमा-एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×