English

मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत- विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।

Options

  • एव

  • खलु

  • तथा

  • परितः

  • पुरतः

  • सदा

  • विना

MCQ
Fill in the Blanks

Solution

विद्यालयस्य पुरत: एकम्‌ उद्यानम्‌ अस्ति।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 23]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 5. (क) | Page 23

RELATED QUESTIONS

पाठे दत्तं गीतं सस्वरं गायत।


 पथि के विषमाः प्रखराः?


सततं किं करणीयम्?


सः कीदृशः कविः मन्यते?


त्वं विद्यालयं ______।


राष्ट्रे अनुरक्तिं ______।


______ गोविन्दम्‌।


निजनिकेतनं गिरिशिखरे अस्ति।


सदैव अग्रे एव चलनीयम्।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्


सत्यम्‌ ______ जयते।


किं भवान्‌ स्नानं कृतवान्‌ ______?


स: यथा चिन्तयति ______ आचरति।


ग्रामं ______ वृक्षा: सन्ति।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खादन्ति ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पाषाण (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पशु (सप्तमी-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×