Advertisements
Advertisements
Question
विद्यालयस्य ______ एकम् उद्यानम् अस्ति।
Options
एव
खलु
तथा
परितः
पुरतः
सदा
विना
MCQ
Fill in the Blanks
Solution
विद्यालयस्य पुरत: एकम् उद्यानम् अस्ति।
shaalaa.com
सदैव पुरतो निधेहि चरणम्
Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 23]
APPEARS IN
RELATED QUESTIONS
पाठे दत्तं गीतं सस्वरं गायत।
पथि के विषमाः प्रखराः?
सततं किं करणीयम्?
सः कीदृशः कविः मन्यते?
त्वं विद्यालयं ______।
राष्ट्रे अनुरक्तिं ______।
______ गोविन्दम्।
निजनिकेतनं गिरिशिखरे अस्ति।
सदैव अग्रे एव चलनीयम्।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
आरोहणम् – अवरोहणम्
सत्यम् ______ जयते।
किं भवान् स्नानं कृतवान् ______?
स: यथा चिन्तयति ______ आचरति।
ग्रामं ______ वृक्षा: सन्ति।
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खादन्ति | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पाषाण (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पशु (सप्तमी-बहुवचने) - ______