English

स: यथा चिन्तयति ______ आचरति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

स: यथा चिन्तयति ______ आचरति।

Options

  • एव

  • खलु

  • तथा

  • परितः

  • पुरतः

  • सदा

  • विना

MCQ
Fill in the Blanks

Solution

स: यथा चिन्तयति तथा आचरति।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 23]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 5.(घ) | Page 23

RELATED QUESTIONS

 पथि के विषमाः प्रखराः?


सः कीदृशः कविः मन्यते?


राष्ट्रे अनुरक्तिं ______।


सततं ध्येयस्मरणं ______।


निजनिकेतनं गिरिशिखरे अस्ति।


गमनं सुकरम् अस्ति।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

परितः – पुरतः


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


सत्यम्‌ ______ जयते।


किं भवान्‌ स्नानं कृतवान्‌ ______?


______ भगवन्तं भज।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खादन्ति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
हसतः ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
नयामः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

गिरिशिखर (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पथिन् (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यान (द्वितीया-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×