English

वाक्यरचनया अर्थभेदं स्पष्टीकुरुत- परितः – पुरतः - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

परितः – पुरतः

One Line Answer

Solution

परितः - गृहं परितः वाटिका ।

पुरतः - नीरसस्तरुवरो विलसति पुरतः।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 23]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 4. (आ) 1. | Page 23

RELATED QUESTIONS

पाठे दत्तं गीतं सस्वरं गायत।


 पथि के विषमाः प्रखराः?


एतस्य गीतस्य रचयिता कः?


सः कीदृशः कविः मन्यते?


त्वं विद्यालयं ______।


मूढ! ______ धनागमतृष्णाम्‌।


______ गोविन्दम्‌।


सततं ध्येयस्मरणं ______।


निजनिकेतनं गिरिशिखरे अस्ति।


स्वकीयं बलं बाधकं भवति।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

नगः – नागः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्


______ भगवन्तं भज।


विलोमपदानि योजयत–

पुरतः विरक्तिः
स्वकीयम् आगमनम्
भीतिः पृष्ठतः
अनुरक्तिः परकीयम्
गमनम् साहसः

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
नयामः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पथिन् (सप्तमी-एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×