Advertisements
Advertisements
Question
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः – पुरतः
One Line Answer
Solution
परितः - गृहं परितः वाटिका ।
पुरतः - नीरसस्तरुवरो विलसति पुरतः।
shaalaa.com
सदैव पुरतो निधेहि चरणम्
Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 23]
APPEARS IN
RELATED QUESTIONS
पाठे दत्तं गीतं सस्वरं गायत।
पथि के विषमाः प्रखराः?
एतस्य गीतस्य रचयिता कः?
सः कीदृशः कविः मन्यते?
त्वं विद्यालयं ______।
मूढ! ______ धनागमतृष्णाम्।
______ गोविन्दम्।
सततं ध्येयस्मरणं ______।
निजनिकेतनं गिरिशिखरे अस्ति।
स्वकीयं बलं बाधकं भवति।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
नगः – नागः
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
आरोहणम् – अवरोहणम्
______ भगवन्तं भज।
विलोमपदानि योजयत–
पुरतः | विरक्तिः |
स्वकीयम् | आगमनम् |
भीतिः | पृष्ठतः |
अनुरक्तिः | परकीयम् |
गमनम् | साहसः |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
नयामः | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पथिन् (सप्तमी-एकवचने) - ______