Advertisements
Advertisements
प्रश्न
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः – पुरतः
उत्तर
परितः - गृहं परितः वाटिका ।
पुरतः - नीरसस्तरुवरो विलसति पुरतः।
APPEARS IN
संबंधित प्रश्न
पाठे दत्तं गीतं सस्वरं गायत।
स्वकीयं साधनं किं भवति?
पथि के विषमाः प्रखराः?
सः कीदृशः कविः मन्यते?
त्वं विद्यालयं ______।
राष्ट्रे अनुरक्तिं ______।
मूढ! ______ धनागमतृष्णाम्।
______ गोविन्दम्।
निजनिकेतनं गिरिशिखरे अस्ति।
पथि हिंस्रा: पशवः न सन्ति।
गमनं सुकरम् अस्ति।
विद्यालयस्य ______ एकम् उद्यानम् अस्ति।
विद्यां ______ जीवनं वृथा।
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
नयामः | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
गिरिशिखर (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
राष्ट्र (चतुर्थी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पथिन् (सप्तमी-एकवचने) - ______