मराठी

वाक्यरचनया अर्थभेदं स्पष्टीकुरुत- परितः – पुरतः - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

परितः – पुरतः

एका वाक्यात उत्तर

उत्तर

परितः - गृहं परितः वाटिका ।

पुरतः - नीरसस्तरुवरो विलसति पुरतः।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 4. (आ) 1. | पृष्ठ २३

संबंधित प्रश्‍न

पाठे दत्तं गीतं सस्वरं गायत।


स्वकीयं साधनं किं भवति?


 पथि के विषमाः प्रखराः?


सः कीदृशः कविः मन्यते?


त्वं विद्यालयं ______।


राष्ट्रे अनुरक्तिं ______।


मूढ! ______ धनागमतृष्णाम्‌।


______ गोविन्दम्‌।


निजनिकेतनं गिरिशिखरे अस्ति।


पथि हिंस्रा: पशवः न सन्ति।


गमनं सुकरम् अस्ति।


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


विद्यां ______ जीवनं वृथा।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
नयामः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

गिरिशिखर (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पथिन् (सप्तमी-एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×