मराठी

स्वकीयं साधनं किं भवति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

स्वकीयं साधनं किं भवति?

एक शब्द/वाक्यांश उत्तर

उत्तर

बलम्।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 2. (क) | पृष्ठ २२

संबंधित प्रश्‍न

पाठे दत्तं गीतं सस्वरं गायत।


 पथि के विषमाः प्रखराः?


सततं किं करणीयम्?


सः कीदृशः कविः मन्यते?


त्वं विद्यालयं ______।


राष्ट्रे अनुरक्तिं ______।


निजनिकेतनं गिरिशिखरे अस्ति।


गमनं सुकरम् अस्ति।


सदैव अग्रे एव चलनीयम्।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

नगः – नागः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

विषमाः – समाः


सत्यम्‌ ______ जयते।


किं भवान्‌ स्नानं कृतवान्‌ ______?


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
हसतः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

गिरिशिखर (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पथिन् (सप्तमी-एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×