मराठी

किं भवान्‌ स्नानं कृतवान्‌ ______? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

किं भवान्‌ स्नानं कृतवान्‌ ______?

पर्याय

  • एव

  • खलु

  • तथा

  • परितः

  • पुरतः

  • विना

MCQ
रिकाम्या जागा भरा

उत्तर

किं भवान्‌ स्नानं कृतवान्‌ खलु?

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 5.(ग) | पृष्ठ २३

संबंधित प्रश्‍न

स्वकीयं साधनं किं भवति?


सततं किं करणीयम्?


सः कीदृशः कविः मन्यते?


राष्ट्रे अनुरक्तिं ______।


मूढ! ______ धनागमतृष्णाम्‌।


______ गोविन्दम्‌।


स्वकीयं बलं बाधकं भवति।


गमनं सुकरम् अस्ति।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

परितः – पुरतः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

नगः – नागः


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


______ भगवन्तं भज।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खादन्ति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
हसतः ______ ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×