मराठी

स: यथा चिन्तयति ______ आचरति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

स: यथा चिन्तयति ______ आचरति।

पर्याय

  • एव

  • खलु

  • तथा

  • परितः

  • पुरतः

  • सदा

  • विना

MCQ
रिकाम्या जागा भरा

उत्तर

स: यथा चिन्तयति तथा आचरति।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 5.(घ) | पृष्ठ २३

संबंधित प्रश्‍न

पाठे दत्तं गीतं सस्वरं गायत।


 पथि के विषमाः प्रखराः?


सततं किं करणीयम्?


राष्ट्रे अनुरक्तिं ______।


मूढ! ______ धनागमतृष्णाम्‌।


निजनिकेतनं गिरिशिखरे अस्ति।


सदैव अग्रे एव चलनीयम्।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

विषमाः – समाः


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


सत्यम्‌ ______ जयते।


किं भवान्‌ स्नानं कृतवान्‌ ______?


ग्रामं ______ वृक्षा: सन्ति।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खादन्ति ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पाषाण (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यान (द्वितीया-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×