Advertisements
Advertisements
प्रश्न
स: यथा चिन्तयति ______ आचरति।
पर्याय
एव
खलु
तथा
परितः
पुरतः
सदा
विना
MCQ
रिकाम्या जागा भरा
उत्तर
स: यथा चिन्तयति तथा आचरति।
shaalaa.com
सदैव पुरतो निधेहि चरणम्
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
पाठे दत्तं गीतं सस्वरं गायत।
पथि के विषमाः प्रखराः?
सततं किं करणीयम्?
राष्ट्रे अनुरक्तिं ______।
मूढ! ______ धनागमतृष्णाम्।
निजनिकेतनं गिरिशिखरे अस्ति।
सदैव अग्रे एव चलनीयम्।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
आरोहणम् – अवरोहणम्
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
विषमाः – समाः
विद्यालयस्य ______ एकम् उद्यानम् अस्ति।
सत्यम् ______ जयते।
किं भवान् स्नानं कृतवान् ______?
ग्रामं ______ वृक्षा: सन्ति।
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खादन्ति | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
राष्ट्र (चतुर्थी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पाषाण (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
यान (द्वितीया-बहुवचने) - ______