मराठी

वाक्यरचनया अर्थभेदं स्पष्टीकुरुत- विषमाः – समाः - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

विषमाः – समाः

एका वाक्यात उत्तर

उत्तर

विषमाः - मार्गे प्रसृताः विषमाः पाषाणाः।

समाः - अर्जुन! सुखदुःखे समे कृत्वा युद्धाय युध्यस्व।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 4. (आ) 4. | पृष्ठ २३

संबंधित प्रश्‍न

 पथि के विषमाः प्रखराः?


एतस्य गीतस्य रचयिता कः?


सः कीदृशः कविः मन्यते?


त्वं विद्यालयं ______।


______ गोविन्दम्‌।


सततं ध्येयस्मरणं ______।


स्वकीयं बलं बाधकं भवति।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

परितः – पुरतः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

नगः – नागः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्


ग्रामं ______ वृक्षा: सन्ति।


विद्यां ______ जीवनं वृथा।


विलोमपदानि योजयत–

पुरतः विरक्तिः
स्वकीयम् आगमनम्
भीतिः पृष्ठतः
अनुरक्तिः परकीयम्
गमनम् साहसः

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खादन्ति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
हसतः ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
नयामः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×