मराठी

वाक्यरचनया अर्थभेदं स्पष्टीकुरुत- आरोहणम् – अवरोहणम् - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्

एका वाक्यात उत्तर

उत्तर

आरोहणम् - पर्वतारोहणं न हि सुकरम्।

अवरोहणम् - पर्वतात् अवरोहणकाले जागरूकस्तिष्ठेत्।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 4.(आ) 3. | पृष्ठ २३

संबंधित प्रश्‍न

पाठे दत्तं गीतं सस्वरं गायत।


 पथि के विषमाः प्रखराः?


एतस्य गीतस्य रचयिता कः?


सः कीदृशः कविः मन्यते?


त्वं विद्यालयं ______।


मह्‌यं जलं ______।


______ गोविन्दम्‌।


पथि हिंस्रा: पशवः न सन्ति।


सदैव अग्रे एव चलनीयम्।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

नगः – नागः


सत्यम्‌ ______ जयते।


स: यथा चिन्तयति ______ आचरति।


______ भगवन्तं भज।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
हसतः ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
नयामः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पथिन् (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पशु (सप्तमी-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×