Advertisements
Advertisements
प्रश्न
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
नयामः | ______ | ______ |
रिकाम्या जागा भरा
उत्तर
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
नयामः | नयाम | नयेम |
shaalaa.com
सदैव पुरतो निधेहि चरणम्
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २४]
APPEARS IN
संबंधित प्रश्न
स्वकीयं साधनं किं भवति?
पथि के विषमाः प्रखराः?
सततं किं करणीयम्?
एतस्य गीतस्य रचयिता कः?
सः कीदृशः कविः मन्यते?
त्वं विद्यालयं ______।
मह्यं जलं ______।
______ गोविन्दम्।
स्वकीयं बलं बाधकं भवति।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः – पुरतः
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
नगः – नागः
सत्यम् ______ जयते।
स: यथा चिन्तयति ______ आचरति।
______ भगवन्तं भज।
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पठति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खादन्ति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
हसतः | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
यान (द्वितीया-बहुवचने) - ______