Advertisements
Advertisements
प्रश्न
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | ______ | ______ |
उत्तर
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | पिबानि | पिबेयम् |
APPEARS IN
संबंधित प्रश्न
स्वकीयं साधनं किं भवति?
पथि के विषमाः प्रखराः?
सततं किं करणीयम्?
सः कीदृशः कविः मन्यते?
मूढ! ______ धनागमतृष्णाम्।
निजनिकेतनं गिरिशिखरे अस्ति।
पथि हिंस्रा: पशवः न सन्ति।
गमनं सुकरम् अस्ति।
सदैव अग्रे एव चलनीयम्।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
विषमाः – समाः
______ भगवन्तं भज।
विलोमपदानि योजयत–
पुरतः | विरक्तिः |
स्वकीयम् | आगमनम् |
भीतिः | पृष्ठतः |
अनुरक्तिः | परकीयम् |
गमनम् | साहसः |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पठति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खादन्ति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
नयामः | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
राष्ट्र (चतुर्थी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
शक्ति (प्रथमा-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पशु (सप्तमी-बहुवचने) - ______