Advertisements
Advertisements
प्रश्न
गमनं सुकरम् अस्ति।
पर्याय
आम्
न
उत्तर
गमनं सुकरम् अस्ति।- न
APPEARS IN
संबंधित प्रश्न
पाठे दत्तं गीतं सस्वरं गायत।
पथि के विषमाः प्रखराः?
एतस्य गीतस्य रचयिता कः?
सः कीदृशः कविः मन्यते?
राष्ट्रे अनुरक्तिं ______।
मह्यं जलं ______।
______ गोविन्दम्।
सततं ध्येयस्मरणं ______।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
विषमाः – समाः
सत्यम् ______ जयते।
ग्रामं ______ वृक्षा: सन्ति।
______ भगवन्तं भज।
विलोमपदानि योजयत–
पुरतः | विरक्तिः |
स्वकीयम् | आगमनम् |
भीतिः | पृष्ठतः |
अनुरक्तिः | परकीयम् |
गमनम् | साहसः |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पठति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खादन्ति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
राष्ट्र (चतुर्थी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
शक्ति (प्रथमा-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पशु (सप्तमी-बहुवचने) - ______