Advertisements
Advertisements
प्रश्न
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पठति | ______ | ______ |
रिकाम्या जागा भरा
एक शब्द/वाक्यांश उत्तर
उत्तर
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पठति | पठतु | पठेत् |
shaalaa.com
सदैव पुरतो निधेहि चरणम्
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २४]
APPEARS IN
संबंधित प्रश्न
सततं किं करणीयम्?
सः कीदृशः कविः मन्यते?
त्वं विद्यालयं ______।
मह्यं जलं ______।
सततं ध्येयस्मरणं ______।
निजनिकेतनं गिरिशिखरे अस्ति।
पथि हिंस्रा: पशवः न सन्ति।
सदैव अग्रे एव चलनीयम्।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः – पुरतः
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
आरोहणम् – अवरोहणम्
ग्रामं ______ वृक्षा: सन्ति।
विद्यां ______ जीवनं वृथा।
______ भगवन्तं भज।
विलोमपदानि योजयत–
पुरतः | विरक्तिः |
स्वकीयम् | आगमनम् |
भीतिः | पृष्ठतः |
अनुरक्तिः | परकीयम् |
गमनम् | साहसः |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पथिन् (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पाषाण (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पशु (सप्तमी-बहुवचने) - ______