Advertisements
Advertisements
प्रश्न
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पाषाण (सप्तमी-एकवचने) - ______
एक शब्द/वाक्यांश उत्तर
उत्तर
पाषाणे
shaalaa.com
सदैव पुरतो निधेहि चरणम्
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २५]
APPEARS IN
संबंधित प्रश्न
स्वकीयं साधनं किं भवति?
पथि के विषमाः प्रखराः?
एतस्य गीतस्य रचयिता कः?
निजनिकेतनं गिरिशिखरे अस्ति।
पथि हिंस्रा: पशवः न सन्ति।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
आरोहणम् – अवरोहणम्
सत्यम् ______ जयते।
स: यथा चिन्तयति ______ आचरति।
______ भगवन्तं भज।
विलोमपदानि योजयत–
पुरतः | विरक्तिः |
स्वकीयम् | आगमनम् |
भीतिः | पृष्ठतः |
अनुरक्तिः | परकीयम् |
गमनम् | साहसः |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खादन्ति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
राष्ट्र (चतुर्थी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पथिन् (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
शक्ति (प्रथमा-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पशु (सप्तमी-बहुवचने) - ______