Advertisements
Advertisements
प्रश्न
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पाषाण (सप्तमी-एकवचने) - ______
एक शब्द/वाक्यांश उत्तर
उत्तर
पाषाणे
shaalaa.com
सदैव पुरतो निधेहि चरणम्
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २५]
APPEARS IN
संबंधित प्रश्न
स्वकीयं साधनं किं भवति?
पथि के विषमाः प्रखराः?
सततं किं करणीयम्?
सः कीदृशः कविः मन्यते?
निजनिकेतनं गिरिशिखरे अस्ति।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः – पुरतः
विद्यालयस्य ______ एकम् उद्यानम् अस्ति।
सत्यम् ______ जयते।
किं भवान् स्नानं कृतवान् ______?
ग्रामं ______ वृक्षा: सन्ति।
विद्यां ______ जीवनं वृथा।
विलोमपदानि योजयत–
पुरतः | विरक्तिः |
स्वकीयम् | आगमनम् |
भीतिः | पृष्ठतः |
अनुरक्तिः | परकीयम् |
गमनम् | साहसः |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खादन्ति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
हसतः | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
गिरिशिखर (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पथिन् (सप्तमी-एकवचने) - ______