Advertisements
Advertisements
प्रश्न
सः कीदृशः कविः मन्यते?
उत्तर
राष्ट्रवादी।
APPEARS IN
संबंधित प्रश्न
पथि के विषमाः प्रखराः?
मह्यं जलं ______।
निजनिकेतनं गिरिशिखरे अस्ति।
स्वकीयं बलं बाधकं भवति।
पथि हिंस्रा: पशवः न सन्ति।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
नगः – नागः
विद्यालयस्य ______ एकम् उद्यानम् अस्ति।
सत्यम् ______ जयते।
किं भवान् स्नानं कृतवान् ______?
स: यथा चिन्तयति ______ आचरति।
विद्यां ______ जीवनं वृथा।
विलोमपदानि योजयत–
पुरतः | विरक्तिः |
स्वकीयम् | आगमनम् |
भीतिः | पृष्ठतः |
अनुरक्तिः | परकीयम् |
गमनम् | साहसः |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पठति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खादन्ति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
नयामः | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
राष्ट्र (चतुर्थी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पाषाण (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
शक्ति (प्रथमा-एकवचने) - ______