हिंदी

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत– राष्ट्र (चतुर्थी-एकवचने) - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

राष्ट्राय

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 7. (आ) 3. | पृष्ठ २५

संबंधित प्रश्न

पाठे दत्तं गीतं सस्वरं गायत।


त्वं विद्यालयं ______।


राष्ट्रे अनुरक्तिं ______।


मह्‌यं जलं ______।


मूढ! ______ धनागमतृष्णाम्‌।


सततं ध्येयस्मरणं ______।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

नगः – नागः


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


ग्रामं ______ वृक्षा: सन्ति।


विद्यां ______ जीवनं वृथा।


______ भगवन्तं भज।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
हसतः ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
नयामः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पाषाण (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पशु (सप्तमी-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×