हिंदी

मूढ! ______ धनागमतृष्णाम्‌। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मूढ! ______ धनागमतृष्णाम्‌।

विकल्प

  • निधेहि

  • विधेहि

  • जहीहि

  • देहि

  • भज

  • चल

  • कुरु

MCQ
रिक्त स्थान भरें

उत्तर

मूढ! जहीहि धनागमतृष्णाम्‌।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 3.(घ) | पृष्ठ २२

संबंधित प्रश्न

पाठे दत्तं गीतं सस्वरं गायत।


स्वकीयं साधनं किं भवति?


 पथि के विषमाः प्रखराः?


मह्‌यं जलं ______।


निजनिकेतनं गिरिशिखरे अस्ति।


पथि हिंस्रा: पशवः न सन्ति।


गमनं सुकरम् अस्ति।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

विषमाः – समाः


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


विद्यां ______ जीवनं वृथा।


विलोमपदानि योजयत–

पुरतः विरक्तिः
स्वकीयम् आगमनम्
भीतिः पृष्ठतः
अनुरक्तिः परकीयम्
गमनम् साहसः

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खादन्ति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
हसतः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पाषाण (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यान (द्वितीया-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×