हिंदी

मह्‌यं जलं ______। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मह्‌यं जलं ______।

विकल्प

  • निधेहि

  • विधेहि

  • जहीहि

  • देहि

  • भज

  • चल

  • कुरु

MCQ
रिक्त स्थान भरें

उत्तर

मह्‌यं जलं देहि

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 3.(ग) | पृष्ठ २२

संबंधित प्रश्न

स्वकीयं साधनं किं भवति?


सततं किं करणीयम्?


एतस्य गीतस्य रचयिता कः?


सः कीदृशः कविः मन्यते?


त्वं विद्यालयं ______।


मूढ! ______ धनागमतृष्णाम्‌।


______ गोविन्दम्‌।


निजनिकेतनं गिरिशिखरे अस्ति।


स्वकीयं बलं बाधकं भवति।


सदैव अग्रे एव चलनीयम्।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

नगः – नागः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

विषमाः – समाः


स: यथा चिन्तयति ______ आचरति।


______ भगवन्तं भज।


विलोमपदानि योजयत–

पुरतः विरक्तिः
स्वकीयम् आगमनम्
भीतिः पृष्ठतः
अनुरक्तिः परकीयम्
गमनम् साहसः

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पथिन् (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यान (द्वितीया-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×