हिंदी

______ भगवन्तं भज। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

______ भगवन्तं भज।

विकल्प

  • एव

  • खलु

  • तथा

  • परितः

  • पुरतः

  • सदा

  • विना

MCQ
रिक्त स्थान भरें

उत्तर

सदा भगवन्तं भज।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 5.(छ) | पृष्ठ २४

संबंधित प्रश्न

स्वकीयं साधनं किं भवति?


 पथि के विषमाः प्रखराः?


सततं किं करणीयम्?


त्वं विद्यालयं ______।


सततं ध्येयस्मरणं ______।


स्वकीयं बलं बाधकं भवति।


सदैव अग्रे एव चलनीयम्।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

नगः – नागः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


ग्रामं ______ वृक्षा: सन्ति।


विद्यां ______ जीवनं वृथा।


विलोमपदानि योजयत–

पुरतः विरक्तिः
स्वकीयम् आगमनम्
भीतिः पृष्ठतः
अनुरक्तिः परकीयम्
गमनम् साहसः

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
हसतः ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
नयामः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×