हिंदी

ग्रामं ______ वृक्षा: सन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

ग्रामं ______ वृक्षा: सन्ति।

विकल्प

  • एव

  • खलु

  • तथा

  • परितः

  • पुरतः

  • सदा

  • विना

MCQ
रिक्त स्थान भरें

उत्तर

ग्रामं परित: वृक्षा: सन्ति।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 5.(ङ) | पृष्ठ २४

संबंधित प्रश्न

स्वकीयं साधनं किं भवति?


 पथि के विषमाः प्रखराः?


एतस्य गीतस्य रचयिता कः?


राष्ट्रे अनुरक्तिं ______।


मूढ! ______ धनागमतृष्णाम्‌।


सततं ध्येयस्मरणं ______।


निजनिकेतनं गिरिशिखरे अस्ति।


स्वकीयं बलं बाधकं भवति।


पथि हिंस्रा: पशवः न सन्ति।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्


सत्यम्‌ ______ जयते।


विद्यां ______ जीवनं वृथा।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पथिन् (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पाषाण (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

शक्ति (प्रथमा-एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×