हिंदी

स्वकीयं साधनं किं भवति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

स्वकीयं साधनं किं भवति?

एक शब्द/वाक्यांश उत्तर

उत्तर

बलम्।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 2. (क) | पृष्ठ २२

संबंधित प्रश्न

पाठे दत्तं गीतं सस्वरं गायत।


 पथि के विषमाः प्रखराः?


सततं किं करणीयम्?


एतस्य गीतस्य रचयिता कः?


त्वं विद्यालयं ______।


मूढ! ______ धनागमतृष्णाम्‌।


______ गोविन्दम्‌।


सततं ध्येयस्मरणं ______।


निजनिकेतनं गिरिशिखरे अस्ति।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

नगः – नागः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

विषमाः – समाः


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


सत्यम्‌ ______ जयते।


ग्रामं ______ वृक्षा: सन्ति।


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

गिरिशिखर (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

शक्ति (प्रथमा-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पशु (सप्तमी-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×