हिंदी

पाठे दत्तं गीतं सस्वरं गायत। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

पाठे दत्तं गीतं सस्वरं गायत।

एक पंक्ति में उत्तर

उत्तर

छात्राः स्वयं कुर्वन्ति।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 1 | पृष्ठ २२

संबंधित प्रश्न

स्वकीयं साधनं किं भवति?


 पथि के विषमाः प्रखराः?


एतस्य गीतस्य रचयिता कः?


सः कीदृशः कविः मन्यते?


राष्ट्रे अनुरक्तिं ______।


______ गोविन्दम्‌।


सततं ध्येयस्मरणं ______।


स्वकीयं बलं बाधकं भवति।


पथि हिंस्रा: पशवः न सन्ति।


गमनं सुकरम् अस्ति।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

नगः – नागः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

विषमाः – समाः


किं भवान्‌ स्नानं कृतवान्‌ ______?


ग्रामं ______ वृक्षा: सन्ति।


विद्यां ______ जीवनं वृथा।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खादन्ति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
हसतः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पाषाण (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यान (द्वितीया-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×