Advertisements
Advertisements
प्रश्न
पाठे दत्तं गीतं सस्वरं गायत।
उत्तर
छात्राः स्वयं कुर्वन्ति।
APPEARS IN
संबंधित प्रश्न
स्वकीयं साधनं किं भवति?
पथि के विषमाः प्रखराः?
एतस्य गीतस्य रचयिता कः?
सः कीदृशः कविः मन्यते?
राष्ट्रे अनुरक्तिं ______।
______ गोविन्दम्।
सततं ध्येयस्मरणं ______।
स्वकीयं बलं बाधकं भवति।
पथि हिंस्रा: पशवः न सन्ति।
गमनं सुकरम् अस्ति।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
नगः – नागः
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
विषमाः – समाः
किं भवान् स्नानं कृतवान् ______?
ग्रामं ______ वृक्षा: सन्ति।
विद्यां ______ जीवनं वृथा।
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खादन्ति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
हसतः | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पाषाण (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
यान (द्वितीया-बहुवचने) - ______