Advertisements
Advertisements
प्रश्न
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
विषमाः – समाः
उत्तर
विषमाः - मार्गे प्रसृताः विषमाः पाषाणाः।
समाः - अर्जुन! सुखदुःखे समे कृत्वा युद्धाय युध्यस्व।
APPEARS IN
संबंधित प्रश्न
पाठे दत्तं गीतं सस्वरं गायत।
पथि के विषमाः प्रखराः?
सततं किं करणीयम्?
त्वं विद्यालयं ______।
______ गोविन्दम्।
पथि हिंस्रा: पशवः न सन्ति।
सदैव अग्रे एव चलनीयम्।
विद्यालयस्य ______ एकम् उद्यानम् अस्ति।
ग्रामं ______ वृक्षा: सन्ति।
विद्यां ______ जीवनं वृथा।
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पठति | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
गिरिशिखर (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
राष्ट्र (चतुर्थी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पथिन् (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पाषाण (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
यान (द्वितीया-बहुवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पशु (सप्तमी-बहुवचने) - ______