हिंदी

वाक्यरचनया अर्थभेदं स्पष्टीकुरुत- विषमाः – समाः - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

विषमाः – समाः

एक पंक्ति में उत्तर

उत्तर

विषमाः - मार्गे प्रसृताः विषमाः पाषाणाः।

समाः - अर्जुन! सुखदुःखे समे कृत्वा युद्धाय युध्यस्व।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [पृष्ठ २३]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 4. (आ) 4. | पृष्ठ २३

संबंधित प्रश्न

पाठे दत्तं गीतं सस्वरं गायत।


 पथि के विषमाः प्रखराः?


सततं किं करणीयम्?


त्वं विद्यालयं ______।


______ गोविन्दम्‌।


पथि हिंस्रा: पशवः न सन्ति।


सदैव अग्रे एव चलनीयम्।


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


ग्रामं ______ वृक्षा: सन्ति।


विद्यां ______ जीवनं वृथा।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

गिरिशिखर (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पथिन् (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पाषाण (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यान (द्वितीया-बहुवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पशु (सप्तमी-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×