English

वाक्यरचनया अर्थभेदं स्पष्टीकुरुत- विषमाः – समाः - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

विषमाः – समाः

One Line Answer

Solution

विषमाः - मार्गे प्रसृताः विषमाः पाषाणाः।

समाः - अर्जुन! सुखदुःखे समे कृत्वा युद्धाय युध्यस्व।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 23]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 4. (आ) 4. | Page 23

RELATED QUESTIONS

पाठे दत्तं गीतं सस्वरं गायत।


 पथि के विषमाः प्रखराः?


एतस्य गीतस्य रचयिता कः?


सः कीदृशः कविः मन्यते?


राष्ट्रे अनुरक्तिं ______।


मूढ! ______ धनागमतृष्णाम्‌।


निजनिकेतनं गिरिशिखरे अस्ति।


सदैव अग्रे एव चलनीयम्।


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


सत्यम्‌ ______ जयते।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खादन्ति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
हसतः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यान (द्वितीया-बहुवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

शक्ति (प्रथमा-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पशु (सप्तमी-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×