Advertisements
Advertisements
Question
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
हसतः | ______ | ______ |
Fill in the Blanks
Solution
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
हसतः | हसताम् | हसेताम् |
shaalaa.com
सदैव पुरतो निधेहि चरणम्
Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 24]
APPEARS IN
RELATED QUESTIONS
स्वकीयं साधनं किं भवति?
पथि के विषमाः प्रखराः?
सततं किं करणीयम्?
त्वं विद्यालयं ______।
मह्यं जलं ______।
मूढ! ______ धनागमतृष्णाम्।
पथि हिंस्रा: पशवः न सन्ति।
गमनं सुकरम् अस्ति।
सदैव अग्रे एव चलनीयम्।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परितः – पुरतः
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
विषमाः – समाः
सत्यम् ______ जयते।
किं भवान् स्नानं कृतवान् ______?
ग्रामं ______ वृक्षा: सन्ति।
विलोमपदानि योजयत–
पुरतः | विरक्तिः |
स्वकीयम् | आगमनम् |
भीतिः | पृष्ठतः |
अनुरक्तिः | परकीयम् |
गमनम् | साहसः |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पठति | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पाषाण (सप्तमी-एकवचने) - ______
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
पशु (सप्तमी-बहुवचने) - ______