English

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत– पाषाण (सप्तमी-एकवचने) - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पाषाण (सप्तमी-एकवचने) - ______

One Word/Term Answer

Solution

पाषाणे

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 25]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 7. (आ) 4. | Page 25

RELATED QUESTIONS

सततं किं करणीयम्?


एतस्य गीतस्य रचयिता कः?


राष्ट्रे अनुरक्तिं ______।


निजनिकेतनं गिरिशिखरे अस्ति।


स्वकीयं बलं बाधकं भवति।


गमनं सुकरम् अस्ति।


सदैव अग्रे एव चलनीयम्।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

विषमाः – समाः


सत्यम्‌ ______ जयते।


______ भगवन्तं भज।


विलोमपदानि योजयत–

पुरतः विरक्तिः
स्वकीयम् आगमनम्
भीतिः पृष्ठतः
अनुरक्तिः परकीयम्
गमनम् साहसः

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
हसतः ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
नयामः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

शक्ति (प्रथमा-एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×