English

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत– यान (द्वितीया-बहुवचने) - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यान (द्वितीया-बहुवचने) - ______

One Word/Term Answer

Solution

यानानि

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 25]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 7. (आ) 5. | Page 25

RELATED QUESTIONS

पाठे दत्तं गीतं सस्वरं गायत।


त्वं विद्यालयं ______।


गमनं सुकरम् अस्ति।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

परितः – पुरतः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

नगः – नागः


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


ग्रामं ______ वृक्षा: सन्ति।


विद्यां ______ जीवनं वृथा।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खादन्ति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
हसतः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

गिरिशिखर (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पथिन् (सप्तमी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पाषाण (सप्तमी-एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×