English

वाक्यरचनया अर्थभेदं स्पष्टीकुरुत- नगः – नागः - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

नगः – नागः

One Line Answer

Solution

नगः - हिमालयो नाम नगाधिराजः।

नागः - शेषनागासीनो भगवान् विष्णुः।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 23]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 4. (आ) 2. | Page 23

RELATED QUESTIONS

 पथि के विषमाः प्रखराः?


सततं किं करणीयम्?


राष्ट्रे अनुरक्तिं ______।


मह्‌यं जलं ______।


मूढ! ______ धनागमतृष्णाम्‌।


निजनिकेतनं गिरिशिखरे अस्ति।


पथि हिंस्रा: पशवः न सन्ति।


गमनं सुकरम् अस्ति।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्


सत्यम्‌ ______ जयते।


किं भवान्‌ स्नानं कृतवान्‌ ______?


विद्यां ______ जीवनं वृथा।


______ भगवन्तं भज।


विलोमपदानि योजयत–

पुरतः विरक्तिः
स्वकीयम् आगमनम्
भीतिः पृष्ठतः
अनुरक्तिः परकीयम्
गमनम् साहसः

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पिबामि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
हसतः ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
नयामः ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×