Advertisements
Advertisements
Question
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
नगः – नागः
One Line Answer
Solution
नगः - हिमालयो नाम नगाधिराजः।
नागः - शेषनागासीनो भगवान् विष्णुः।
shaalaa.com
सदैव पुरतो निधेहि चरणम्
Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 23]
APPEARS IN
RELATED QUESTIONS
पथि के विषमाः प्रखराः?
सततं किं करणीयम्?
राष्ट्रे अनुरक्तिं ______।
मह्यं जलं ______।
मूढ! ______ धनागमतृष्णाम्।
निजनिकेतनं गिरिशिखरे अस्ति।
पथि हिंस्रा: पशवः न सन्ति।
गमनं सुकरम् अस्ति।
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
आरोहणम् – अवरोहणम्
सत्यम् ______ जयते।
किं भवान् स्नानं कृतवान् ______?
विद्यां ______ जीवनं वृथा।
______ भगवन्तं भज।
विलोमपदानि योजयत–
पुरतः | विरक्तिः |
स्वकीयम् | आगमनम् |
भीतिः | पृष्ठतः |
अनुरक्तिः | परकीयम् |
गमनम् | साहसः |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
खेलसि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
पिबामि | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
हसतः | ______ | ______ |
लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–
लट्लकारे | लोट्लकारे | विधिलिङ्लकारे |
नयामः | ______ | ______ |
अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–
राष्ट्र (चतुर्थी-एकवचने) - ______