English

निजनिकेतनं गिरिशिखरे अस्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

निजनिकेतनं गिरिशिखरे अस्ति।

Options

  • आम्

MCQ
True or False

Solution

निजनिकेतनं गिरिशिखरे अस्ति।- आम्

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 23]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 4.(क) 1. | Page 23

RELATED QUESTIONS

पाठे दत्तं गीतं सस्वरं गायत।


स्वकीयं साधनं किं भवति?


 पथि के विषमाः प्रखराः?


सततं किं करणीयम्?


एतस्य गीतस्य रचयिता कः?


त्वं विद्यालयं ______।


राष्ट्रे अनुरक्तिं ______।


मह्‌यं जलं ______।


______ गोविन्दम्‌।


सततं ध्येयस्मरणं ______।


स्वकीयं बलं बाधकं भवति।


पथि हिंस्रा: पशवः न सन्ति।


गमनं सुकरम् अस्ति।


विद्यालयस्य ______ एकम्‌ उद्यानम्‌ अस्ति।


विलोमपदानि योजयत–

पुरतः विरक्तिः
स्वकीयम् आगमनम्
भीतिः पृष्ठतः
अनुरक्तिः परकीयम्
गमनम् साहसः

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खादन्ति ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

यान (द्वितीया-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×