English

एतस्य गीतस्य रचयिता कः? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

एतस्य गीतस्य रचयिता कः?

One Word/Term Answer

Solution

श्रीधर भास्कर वर्णेकर:।

shaalaa.com
सदैव पुरतो निधेहि चरणम्
  Is there an error in this question or solution?
Chapter 4: सदैव पुरतो निधेहि चरणम् - अभ्यासः [Page 22]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 4 सदैव पुरतो निधेहि चरणम्
अभ्यासः | Q 2.(घ) | Page 22

RELATED QUESTIONS

पाठे दत्तं गीतं सस्वरं गायत।


मह्‌यं जलं ______।


______ गोविन्दम्‌।


सततं ध्येयस्मरणं ______।


निजनिकेतनं गिरिशिखरे अस्ति।


स्वकीयं बलं बाधकं भवति।


पथि हिंस्रा: पशवः न सन्ति।


गमनं सुकरम् अस्ति।


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

आरोहणम् – अवरोहणम्


वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-

विषमाः – समाः


सत्यम्‌ ______ जयते।


किं भवान्‌ स्नानं कृतवान्‌ ______?


स: यथा चिन्तयति ______ आचरति।


______ भगवन्तं भज।


लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
पठति ______ ______

लट्लकारपदेभ्यः लोट्-विधिलिङ्लकारपदानां निर्माणं कुरुत–

लट्लकारे लोट्लकारे विधिलिङ्लकारे
खेलसि ______ ______

अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

राष्ट्र (चतुर्थी-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

शक्ति (प्रथमा-एकवचने) - ______


अधोलिखितानि पदानि निर्देशानुसारं परिवर्तयत–

पशु (सप्तमी-बहुवचने) - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×